Declension table of amūḍha

Deva

NeuterSingularDualPlural
Nominativeamūḍham amūḍhe amūḍhāni
Vocativeamūḍha amūḍhe amūḍhāni
Accusativeamūḍham amūḍhe amūḍhāni
Instrumentalamūḍhena amūḍhābhyām amūḍhaiḥ
Dativeamūḍhāya amūḍhābhyām amūḍhebhyaḥ
Ablativeamūḍhāt amūḍhābhyām amūḍhebhyaḥ
Genitiveamūḍhasya amūḍhayoḥ amūḍhānām
Locativeamūḍhe amūḍhayoḥ amūḍheṣu

Compound amūḍha -

Adverb -amūḍham -amūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria