Declension table of ?amuktahastatā

Deva

FeminineSingularDualPlural
Nominativeamuktahastatā amuktahastate amuktahastatāḥ
Vocativeamuktahastate amuktahastate amuktahastatāḥ
Accusativeamuktahastatām amuktahastate amuktahastatāḥ
Instrumentalamuktahastatayā amuktahastatābhyām amuktahastatābhiḥ
Dativeamuktahastatāyai amuktahastatābhyām amuktahastatābhyaḥ
Ablativeamuktahastatāyāḥ amuktahastatābhyām amuktahastatābhyaḥ
Genitiveamuktahastatāyāḥ amuktahastatayoḥ amuktahastatānām
Locativeamuktahastatāyām amuktahastatayoḥ amuktahastatāsu

Adverb -amuktahastatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria