Declension table of ?amugdha

Deva

NeuterSingularDualPlural
Nominativeamugdham amugdhe amugdhāni
Vocativeamugdha amugdhe amugdhāni
Accusativeamugdham amugdhe amugdhāni
Instrumentalamugdhena amugdhābhyām amugdhaiḥ
Dativeamugdhāya amugdhābhyām amugdhebhyaḥ
Ablativeamugdhāt amugdhābhyām amugdhebhyaḥ
Genitiveamugdhasya amugdhayoḥ amugdhānām
Locativeamugdhe amugdhayoḥ amugdheṣu

Compound amugdha -

Adverb -amugdham -amugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria