Declension table of ?amuṣyaputra

Deva

MasculineSingularDualPlural
Nominativeamuṣyaputraḥ amuṣyaputrau amuṣyaputrāḥ
Vocativeamuṣyaputra amuṣyaputrau amuṣyaputrāḥ
Accusativeamuṣyaputram amuṣyaputrau amuṣyaputrān
Instrumentalamuṣyaputreṇa amuṣyaputrābhyām amuṣyaputraiḥ amuṣyaputrebhiḥ
Dativeamuṣyaputrāya amuṣyaputrābhyām amuṣyaputrebhyaḥ
Ablativeamuṣyaputrāt amuṣyaputrābhyām amuṣyaputrebhyaḥ
Genitiveamuṣyaputrasya amuṣyaputrayoḥ amuṣyaputrāṇām
Locativeamuṣyaputre amuṣyaputrayoḥ amuṣyaputreṣu

Compound amuṣyaputra -

Adverb -amuṣyaputram -amuṣyaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria