Declension table of ?amrātaka

Deva

MasculineSingularDualPlural
Nominativeamrātakaḥ amrātakau amrātakāḥ
Vocativeamrātaka amrātakau amrātakāḥ
Accusativeamrātakam amrātakau amrātakān
Instrumentalamrātakena amrātakābhyām amrātakaiḥ amrātakebhiḥ
Dativeamrātakāya amrātakābhyām amrātakebhyaḥ
Ablativeamrātakāt amrātakābhyām amrātakebhyaḥ
Genitiveamrātakasya amrātakayoḥ amrātakānām
Locativeamrātake amrātakayoḥ amrātakeṣu

Compound amrātaka -

Adverb -amrātakam -amrātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria