Declension table of ?amrāta

Deva

MasculineSingularDualPlural
Nominativeamrātaḥ amrātau amrātāḥ
Vocativeamrāta amrātau amrātāḥ
Accusativeamrātam amrātau amrātān
Instrumentalamrātena amrātābhyām amrātaiḥ amrātebhiḥ
Dativeamrātāya amrātābhyām amrātebhyaḥ
Ablativeamrātāt amrātābhyām amrātebhyaḥ
Genitiveamrātasya amrātayoḥ amrātānām
Locativeamrāte amrātayoḥ amrāteṣu

Compound amrāta -

Adverb -amrātam -amrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria