Declension table of ?amota

Deva

NeuterSingularDualPlural
Nominativeamotam amote amotāni
Vocativeamota amote amotāni
Accusativeamotam amote amotāni
Instrumentalamotena amotābhyām amotaiḥ
Dativeamotāya amotābhyām amotebhyaḥ
Ablativeamotāt amotābhyām amotebhyaḥ
Genitiveamotasya amotayoḥ amotānām
Locativeamote amotayoḥ amoteṣu

Compound amota -

Adverb -amotam -amotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria