Declension table of ?amoghavikrama

Deva

MasculineSingularDualPlural
Nominativeamoghavikramaḥ amoghavikramau amoghavikramāḥ
Vocativeamoghavikrama amoghavikramau amoghavikramāḥ
Accusativeamoghavikramam amoghavikramau amoghavikramān
Instrumentalamoghavikrameṇa amoghavikramābhyām amoghavikramaiḥ amoghavikramebhiḥ
Dativeamoghavikramāya amoghavikramābhyām amoghavikramebhyaḥ
Ablativeamoghavikramāt amoghavikramābhyām amoghavikramebhyaḥ
Genitiveamoghavikramasya amoghavikramayoḥ amoghavikramāṇām
Locativeamoghavikrame amoghavikramayoḥ amoghavikrameṣu

Compound amoghavikrama -

Adverb -amoghavikramam -amoghavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria