Declension table of ?amoghavāñchitā

Deva

FeminineSingularDualPlural
Nominativeamoghavāñchitā amoghavāñchite amoghavāñchitāḥ
Vocativeamoghavāñchite amoghavāñchite amoghavāñchitāḥ
Accusativeamoghavāñchitām amoghavāñchite amoghavāñchitāḥ
Instrumentalamoghavāñchitayā amoghavāñchitābhyām amoghavāñchitābhiḥ
Dativeamoghavāñchitāyai amoghavāñchitābhyām amoghavāñchitābhyaḥ
Ablativeamoghavāñchitāyāḥ amoghavāñchitābhyām amoghavāñchitābhyaḥ
Genitiveamoghavāñchitāyāḥ amoghavāñchitayoḥ amoghavāñchitānām
Locativeamoghavāñchitāyām amoghavāñchitayoḥ amoghavāñchitāsu

Adverb -amoghavāñchitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria