Declension table of ?amoghavāc

Deva

NeuterSingularDualPlural
Nominativeamoghavāk amoghavācī amoghavāñci
Vocativeamoghavāk amoghavācī amoghavāñci
Accusativeamoghavāñcam amoghavācī amoghavāñci
Instrumentalamoghavācā amoghavāgbhyām amoghavāgbhiḥ
Dativeamoghavāce amoghavāgbhyām amoghavāgbhyaḥ
Ablativeamoghavācaḥ amoghavāgbhyām amoghavāgbhyaḥ
Genitiveamoghavācaḥ amoghavācoḥ amoghavācām
Locativeamoghavāci amoghavācoḥ amoghavākṣu

Compound amoghavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria