Declension table of ?amogharāghava

Deva

MasculineSingularDualPlural
Nominativeamogharāghavaḥ amogharāghavau amogharāghavāḥ
Vocativeamogharāghava amogharāghavau amogharāghavāḥ
Accusativeamogharāghavam amogharāghavau amogharāghavān
Instrumentalamogharāghaveṇa amogharāghavābhyām amogharāghavaiḥ amogharāghavebhiḥ
Dativeamogharāghavāya amogharāghavābhyām amogharāghavebhyaḥ
Ablativeamogharāghavāt amogharāghavābhyām amogharāghavebhyaḥ
Genitiveamogharāghavasya amogharāghavayoḥ amogharāghavāṇām
Locativeamogharāghave amogharāghavayoḥ amogharāghaveṣu

Compound amogharāghava -

Adverb -amogharāghavam -amogharāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria