Declension table of ?amoghapatana

Deva

NeuterSingularDualPlural
Nominativeamoghapatanam amoghapatane amoghapatanāni
Vocativeamoghapatana amoghapatane amoghapatanāni
Accusativeamoghapatanam amoghapatane amoghapatanāni
Instrumentalamoghapatanena amoghapatanābhyām amoghapatanaiḥ
Dativeamoghapatanāya amoghapatanābhyām amoghapatanebhyaḥ
Ablativeamoghapatanāt amoghapatanābhyām amoghapatanebhyaḥ
Genitiveamoghapatanasya amoghapatanayoḥ amoghapatanānām
Locativeamoghapatane amoghapatanayoḥ amoghapataneṣu

Compound amoghapatana -

Adverb -amoghapatanam -amoghapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria