Declension table of ?amoghapatana

Deva

MasculineSingularDualPlural
Nominativeamoghapatanaḥ amoghapatanau amoghapatanāḥ
Vocativeamoghapatana amoghapatanau amoghapatanāḥ
Accusativeamoghapatanam amoghapatanau amoghapatanān
Instrumentalamoghapatanena amoghapatanābhyām amoghapatanaiḥ amoghapatanebhiḥ
Dativeamoghapatanāya amoghapatanābhyām amoghapatanebhyaḥ
Ablativeamoghapatanāt amoghapatanābhyām amoghapatanebhyaḥ
Genitiveamoghapatanasya amoghapatanayoḥ amoghapatanānām
Locativeamoghapatane amoghapatanayoḥ amoghapataneṣu

Compound amoghapatana -

Adverb -amoghapatanam -amoghapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria