Declension table of ?amoghapāśa

Deva

MasculineSingularDualPlural
Nominativeamoghapāśaḥ amoghapāśau amoghapāśāḥ
Vocativeamoghapāśa amoghapāśau amoghapāśāḥ
Accusativeamoghapāśam amoghapāśau amoghapāśān
Instrumentalamoghapāśena amoghapāśābhyām amoghapāśaiḥ amoghapāśebhiḥ
Dativeamoghapāśāya amoghapāśābhyām amoghapāśebhyaḥ
Ablativeamoghapāśāt amoghapāśābhyām amoghapāśebhyaḥ
Genitiveamoghapāśasya amoghapāśayoḥ amoghapāśānām
Locativeamoghapāśe amoghapāśayoḥ amoghapāśeṣu

Compound amoghapāśa -

Adverb -amoghapāśam -amoghapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria