Declension table of ?amoghadeva

Deva

MasculineSingularDualPlural
Nominativeamoghadevaḥ amoghadevau amoghadevāḥ
Vocativeamoghadeva amoghadevau amoghadevāḥ
Accusativeamoghadevam amoghadevau amoghadevān
Instrumentalamoghadevena amoghadevābhyām amoghadevaiḥ amoghadevebhiḥ
Dativeamoghadevāya amoghadevābhyām amoghadevebhyaḥ
Ablativeamoghadevāt amoghadevābhyām amoghadevebhyaḥ
Genitiveamoghadevasya amoghadevayoḥ amoghadevānām
Locativeamoghadeve amoghadevayoḥ amoghadeveṣu

Compound amoghadeva -

Adverb -amoghadevam -amoghadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria