Declension table of ?amoghadarśana

Deva

MasculineSingularDualPlural
Nominativeamoghadarśanaḥ amoghadarśanau amoghadarśanāḥ
Vocativeamoghadarśana amoghadarśanau amoghadarśanāḥ
Accusativeamoghadarśanam amoghadarśanau amoghadarśanān
Instrumentalamoghadarśanena amoghadarśanābhyām amoghadarśanaiḥ amoghadarśanebhiḥ
Dativeamoghadarśanāya amoghadarśanābhyām amoghadarśanebhyaḥ
Ablativeamoghadarśanāt amoghadarśanābhyām amoghadarśanebhyaḥ
Genitiveamoghadarśanasya amoghadarśanayoḥ amoghadarśanānām
Locativeamoghadarśane amoghadarśanayoḥ amoghadarśaneṣu

Compound amoghadarśana -

Adverb -amoghadarśanam -amoghadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria