Declension table of ?amoghabhūti

Deva

MasculineSingularDualPlural
Nominativeamoghabhūtiḥ amoghabhūtī amoghabhūtayaḥ
Vocativeamoghabhūte amoghabhūtī amoghabhūtayaḥ
Accusativeamoghabhūtim amoghabhūtī amoghabhūtīn
Instrumentalamoghabhūtinā amoghabhūtibhyām amoghabhūtibhiḥ
Dativeamoghabhūtaye amoghabhūtibhyām amoghabhūtibhyaḥ
Ablativeamoghabhūteḥ amoghabhūtibhyām amoghabhūtibhyaḥ
Genitiveamoghabhūteḥ amoghabhūtyoḥ amoghabhūtīnām
Locativeamoghabhūtau amoghabhūtyoḥ amoghabhūtiṣu

Compound amoghabhūti -

Adverb -amoghabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria