Declension table of ?amoghācārya

Deva

MasculineSingularDualPlural
Nominativeamoghācāryaḥ amoghācāryau amoghācāryāḥ
Vocativeamoghācārya amoghācāryau amoghācāryāḥ
Accusativeamoghācāryam amoghācāryau amoghācāryān
Instrumentalamoghācāryeṇa amoghācāryābhyām amoghācāryaiḥ amoghācāryebhiḥ
Dativeamoghācāryāya amoghācāryābhyām amoghācāryebhyaḥ
Ablativeamoghācāryāt amoghācāryābhyām amoghācāryebhyaḥ
Genitiveamoghācāryasya amoghācāryayoḥ amoghācāryāṇām
Locativeamoghācārye amoghācāryayoḥ amoghācāryeṣu

Compound amoghācārya -

Adverb -amoghācāryam -amoghācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria