Declension table of ?amocita

Deva

NeuterSingularDualPlural
Nominativeamocitam amocite amocitāni
Vocativeamocita amocite amocitāni
Accusativeamocitam amocite amocitāni
Instrumentalamocitena amocitābhyām amocitaiḥ
Dativeamocitāya amocitābhyām amocitebhyaḥ
Ablativeamocitāt amocitābhyām amocitebhyaḥ
Genitiveamocitasya amocitayoḥ amocitānām
Locativeamocite amocitayoḥ amociteṣu

Compound amocita -

Adverb -amocitam -amocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria