Declension table of ?amlībhūta

Deva

MasculineSingularDualPlural
Nominativeamlībhūtaḥ amlībhūtau amlībhūtāḥ
Vocativeamlībhūta amlībhūtau amlībhūtāḥ
Accusativeamlībhūtam amlībhūtau amlībhūtān
Instrumentalamlībhūtena amlībhūtābhyām amlībhūtaiḥ amlībhūtebhiḥ
Dativeamlībhūtāya amlībhūtābhyām amlībhūtebhyaḥ
Ablativeamlībhūtāt amlībhūtābhyām amlībhūtebhyaḥ
Genitiveamlībhūtasya amlībhūtayoḥ amlībhūtānām
Locativeamlībhūte amlībhūtayoḥ amlībhūteṣu

Compound amlībhūta -

Adverb -amlībhūtam -amlībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria