Declension table of ?amlaśāka

Deva

NeuterSingularDualPlural
Nominativeamlaśākam amlaśāke amlaśākāni
Vocativeamlaśāka amlaśāke amlaśākāni
Accusativeamlaśākam amlaśāke amlaśākāni
Instrumentalamlaśākena amlaśākābhyām amlaśākaiḥ
Dativeamlaśākāya amlaśākābhyām amlaśākebhyaḥ
Ablativeamlaśākāt amlaśākābhyām amlaśākebhyaḥ
Genitiveamlaśākasya amlaśākayoḥ amlaśākānām
Locativeamlaśāke amlaśākayoḥ amlaśākeṣu

Compound amlaśāka -

Adverb -amlaśākam -amlaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria