Declension table of ?amlavetasa

Deva

NeuterSingularDualPlural
Nominativeamlavetasam amlavetase amlavetasāni
Vocativeamlavetasa amlavetase amlavetasāni
Accusativeamlavetasam amlavetase amlavetasāni
Instrumentalamlavetasena amlavetasābhyām amlavetasaiḥ
Dativeamlavetasāya amlavetasābhyām amlavetasebhyaḥ
Ablativeamlavetasāt amlavetasābhyām amlavetasebhyaḥ
Genitiveamlavetasasya amlavetasayoḥ amlavetasānām
Locativeamlavetase amlavetasayoḥ amlavetaseṣu

Compound amlavetasa -

Adverb -amlavetasam -amlavetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria