Declension table of ?amlavetasa

Deva

MasculineSingularDualPlural
Nominativeamlavetasaḥ amlavetasau amlavetasāḥ
Vocativeamlavetasa amlavetasau amlavetasāḥ
Accusativeamlavetasam amlavetasau amlavetasān
Instrumentalamlavetasena amlavetasābhyām amlavetasaiḥ amlavetasebhiḥ
Dativeamlavetasāya amlavetasābhyām amlavetasebhyaḥ
Ablativeamlavetasāt amlavetasābhyām amlavetasebhyaḥ
Genitiveamlavetasasya amlavetasayoḥ amlavetasānām
Locativeamlavetase amlavetasayoḥ amlavetaseṣu

Compound amlavetasa -

Adverb -amlavetasam -amlavetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria