Declension table of ?amlavāstūka

Deva

NeuterSingularDualPlural
Nominativeamlavāstūkam amlavāstūke amlavāstūkāni
Vocativeamlavāstūka amlavāstūke amlavāstūkāni
Accusativeamlavāstūkam amlavāstūke amlavāstūkāni
Instrumentalamlavāstūkena amlavāstūkābhyām amlavāstūkaiḥ
Dativeamlavāstūkāya amlavāstūkābhyām amlavāstūkebhyaḥ
Ablativeamlavāstūkāt amlavāstūkābhyām amlavāstūkebhyaḥ
Genitiveamlavāstūkasya amlavāstūkayoḥ amlavāstūkānām
Locativeamlavāstūke amlavāstūkayoḥ amlavāstūkeṣu

Compound amlavāstūka -

Adverb -amlavāstūkam -amlavāstūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria