Declension table of ?amlavāṭikā

Deva

FeminineSingularDualPlural
Nominativeamlavāṭikā amlavāṭike amlavāṭikāḥ
Vocativeamlavāṭike amlavāṭike amlavāṭikāḥ
Accusativeamlavāṭikām amlavāṭike amlavāṭikāḥ
Instrumentalamlavāṭikayā amlavāṭikābhyām amlavāṭikābhiḥ
Dativeamlavāṭikāyai amlavāṭikābhyām amlavāṭikābhyaḥ
Ablativeamlavāṭikāyāḥ amlavāṭikābhyām amlavāṭikābhyaḥ
Genitiveamlavāṭikāyāḥ amlavāṭikayoḥ amlavāṭikānām
Locativeamlavāṭikāyām amlavāṭikayoḥ amlavāṭikāsu

Adverb -amlavāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria