Declension table of ?amlavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeamlavṛkṣaḥ amlavṛkṣau amlavṛkṣāḥ
Vocativeamlavṛkṣa amlavṛkṣau amlavṛkṣāḥ
Accusativeamlavṛkṣam amlavṛkṣau amlavṛkṣān
Instrumentalamlavṛkṣeṇa amlavṛkṣābhyām amlavṛkṣaiḥ amlavṛkṣebhiḥ
Dativeamlavṛkṣāya amlavṛkṣābhyām amlavṛkṣebhyaḥ
Ablativeamlavṛkṣāt amlavṛkṣābhyām amlavṛkṣebhyaḥ
Genitiveamlavṛkṣasya amlavṛkṣayoḥ amlavṛkṣāṇām
Locativeamlavṛkṣe amlavṛkṣayoḥ amlavṛkṣeṣu

Compound amlavṛkṣa -

Adverb -amlavṛkṣam -amlavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria