Declension table of ?amlatiktakaṣāya

Deva

MasculineSingularDualPlural
Nominativeamlatiktakaṣāyaḥ amlatiktakaṣāyau amlatiktakaṣāyāḥ
Vocativeamlatiktakaṣāya amlatiktakaṣāyau amlatiktakaṣāyāḥ
Accusativeamlatiktakaṣāyam amlatiktakaṣāyau amlatiktakaṣāyān
Instrumentalamlatiktakaṣāyeṇa amlatiktakaṣāyābhyām amlatiktakaṣāyaiḥ amlatiktakaṣāyebhiḥ
Dativeamlatiktakaṣāyāya amlatiktakaṣāyābhyām amlatiktakaṣāyebhyaḥ
Ablativeamlatiktakaṣāyāt amlatiktakaṣāyābhyām amlatiktakaṣāyebhyaḥ
Genitiveamlatiktakaṣāyasya amlatiktakaṣāyayoḥ amlatiktakaṣāyāṇām
Locativeamlatiktakaṣāye amlatiktakaṣāyayoḥ amlatiktakaṣāyeṣu

Compound amlatiktakaṣāya -

Adverb -amlatiktakaṣāyam -amlatiktakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria