Declension table of ?amlapitta

Deva

NeuterSingularDualPlural
Nominativeamlapittam amlapitte amlapittāni
Vocativeamlapitta amlapitte amlapittāni
Accusativeamlapittam amlapitte amlapittāni
Instrumentalamlapittena amlapittābhyām amlapittaiḥ
Dativeamlapittāya amlapittābhyām amlapittebhyaḥ
Ablativeamlapittāt amlapittābhyām amlapittebhyaḥ
Genitiveamlapittasya amlapittayoḥ amlapittānām
Locativeamlapitte amlapittayoḥ amlapitteṣu

Compound amlapitta -

Adverb -amlapittam -amlapittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria