Declension table of ?amlanimbūka

Deva

MasculineSingularDualPlural
Nominativeamlanimbūkaḥ amlanimbūkau amlanimbūkāḥ
Vocativeamlanimbūka amlanimbūkau amlanimbūkāḥ
Accusativeamlanimbūkam amlanimbūkau amlanimbūkān
Instrumentalamlanimbūkena amlanimbūkābhyām amlanimbūkaiḥ amlanimbūkebhiḥ
Dativeamlanimbūkāya amlanimbūkābhyām amlanimbūkebhyaḥ
Ablativeamlanimbūkāt amlanimbūkābhyām amlanimbūkebhyaḥ
Genitiveamlanimbūkasya amlanimbūkayoḥ amlanimbūkānām
Locativeamlanimbūke amlanimbūkayoḥ amlanimbūkeṣu

Compound amlanimbūka -

Adverb -amlanimbūkam -amlanimbūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria