Declension table of ?amlanāyaka

Deva

MasculineSingularDualPlural
Nominativeamlanāyakaḥ amlanāyakau amlanāyakāḥ
Vocativeamlanāyaka amlanāyakau amlanāyakāḥ
Accusativeamlanāyakam amlanāyakau amlanāyakān
Instrumentalamlanāyakena amlanāyakābhyām amlanāyakaiḥ amlanāyakebhiḥ
Dativeamlanāyakāya amlanāyakābhyām amlanāyakebhyaḥ
Ablativeamlanāyakāt amlanāyakābhyām amlanāyakebhyaḥ
Genitiveamlanāyakasya amlanāyakayoḥ amlanāyakānām
Locativeamlanāyake amlanāyakayoḥ amlanāyakeṣu

Compound amlanāyaka -

Adverb -amlanāyakam -amlanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria