Declension table of ?amlaloṇikā

Deva

FeminineSingularDualPlural
Nominativeamlaloṇikā amlaloṇike amlaloṇikāḥ
Vocativeamlaloṇike amlaloṇike amlaloṇikāḥ
Accusativeamlaloṇikām amlaloṇike amlaloṇikāḥ
Instrumentalamlaloṇikayā amlaloṇikābhyām amlaloṇikābhiḥ
Dativeamlaloṇikāyai amlaloṇikābhyām amlaloṇikābhyaḥ
Ablativeamlaloṇikāyāḥ amlaloṇikābhyām amlaloṇikābhyaḥ
Genitiveamlaloṇikāyāḥ amlaloṇikayoḥ amlaloṇikānām
Locativeamlaloṇikāyām amlaloṇikayoḥ amlaloṇikāsu

Adverb -amlaloṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria