Declension table of ?amlakavaṭaka

Deva

MasculineSingularDualPlural
Nominativeamlakavaṭakaḥ amlakavaṭakau amlakavaṭakāḥ
Vocativeamlakavaṭaka amlakavaṭakau amlakavaṭakāḥ
Accusativeamlakavaṭakam amlakavaṭakau amlakavaṭakān
Instrumentalamlakavaṭakena amlakavaṭakābhyām amlakavaṭakaiḥ amlakavaṭakebhiḥ
Dativeamlakavaṭakāya amlakavaṭakābhyām amlakavaṭakebhyaḥ
Ablativeamlakavaṭakāt amlakavaṭakābhyām amlakavaṭakebhyaḥ
Genitiveamlakavaṭakasya amlakavaṭakayoḥ amlakavaṭakānām
Locativeamlakavaṭake amlakavaṭakayoḥ amlakavaṭakeṣu

Compound amlakavaṭaka -

Adverb -amlakavaṭakam -amlakavaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria