Declension table of ?amlakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeamlakāṇḍam amlakāṇḍe amlakāṇḍāni
Vocativeamlakāṇḍa amlakāṇḍe amlakāṇḍāni
Accusativeamlakāṇḍam amlakāṇḍe amlakāṇḍāni
Instrumentalamlakāṇḍena amlakāṇḍābhyām amlakāṇḍaiḥ
Dativeamlakāṇḍāya amlakāṇḍābhyām amlakāṇḍebhyaḥ
Ablativeamlakāṇḍāt amlakāṇḍābhyām amlakāṇḍebhyaḥ
Genitiveamlakāṇḍasya amlakāṇḍayoḥ amlakāṇḍānām
Locativeamlakāṇḍe amlakāṇḍayoḥ amlakāṇḍeṣu

Compound amlakāṇḍa -

Adverb -amlakāṇḍam -amlakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria