Declension table of ?amlajuṇḍī

Deva

FeminineSingularDualPlural
Nominativeamlajuṇḍī amlajuṇḍyau amlajuṇḍyaḥ
Vocativeamlajuṇḍi amlajuṇḍyau amlajuṇḍyaḥ
Accusativeamlajuṇḍīm amlajuṇḍyau amlajuṇḍīḥ
Instrumentalamlajuṇḍyā amlajuṇḍībhyām amlajuṇḍībhiḥ
Dativeamlajuṇḍyai amlajuṇḍībhyām amlajuṇḍībhyaḥ
Ablativeamlajuṇḍyāḥ amlajuṇḍībhyām amlajuṇḍībhyaḥ
Genitiveamlajuṇḍyāḥ amlajuṇḍyoḥ amlajuṇḍīnām
Locativeamlajuṇḍyām amlajuṇḍyoḥ amlajuṇḍīṣu

Compound amlajuṇḍi - amlajuṇḍī -

Adverb -amlajuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria