Declension table of ?amlacūḍa

Deva

MasculineSingularDualPlural
Nominativeamlacūḍaḥ amlacūḍau amlacūḍāḥ
Vocativeamlacūḍa amlacūḍau amlacūḍāḥ
Accusativeamlacūḍam amlacūḍau amlacūḍān
Instrumentalamlacūḍena amlacūḍābhyām amlacūḍaiḥ amlacūḍebhiḥ
Dativeamlacūḍāya amlacūḍābhyām amlacūḍebhyaḥ
Ablativeamlacūḍāt amlacūḍābhyām amlacūḍebhyaḥ
Genitiveamlacūḍasya amlacūḍayoḥ amlacūḍānām
Locativeamlacūḍe amlacūḍayoḥ amlacūḍeṣu

Compound amlacūḍa -

Adverb -amlacūḍam -amlacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria