Declension table of ?amlādhyuṣita

Deva

NeuterSingularDualPlural
Nominativeamlādhyuṣitam amlādhyuṣite amlādhyuṣitāni
Vocativeamlādhyuṣita amlādhyuṣite amlādhyuṣitāni
Accusativeamlādhyuṣitam amlādhyuṣite amlādhyuṣitāni
Instrumentalamlādhyuṣitena amlādhyuṣitābhyām amlādhyuṣitaiḥ
Dativeamlādhyuṣitāya amlādhyuṣitābhyām amlādhyuṣitebhyaḥ
Ablativeamlādhyuṣitāt amlādhyuṣitābhyām amlādhyuṣitebhyaḥ
Genitiveamlādhyuṣitasya amlādhyuṣitayoḥ amlādhyuṣitānām
Locativeamlādhyuṣite amlādhyuṣitayoḥ amlādhyuṣiteṣu

Compound amlādhyuṣita -

Adverb -amlādhyuṣitam -amlādhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria