Declension table of ?amiśritā

Deva

FeminineSingularDualPlural
Nominativeamiśritā amiśrite amiśritāḥ
Vocativeamiśrite amiśrite amiśritāḥ
Accusativeamiśritām amiśrite amiśritāḥ
Instrumentalamiśritayā amiśritābhyām amiśritābhiḥ
Dativeamiśritāyai amiśritābhyām amiśritābhyaḥ
Ablativeamiśritāyāḥ amiśritābhyām amiśritābhyaḥ
Genitiveamiśritāyāḥ amiśritayoḥ amiśritānām
Locativeamiśritāyām amiśritayoḥ amiśritāsu

Adverb -amiśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria