Declension table of ?amiśrita

Deva

MasculineSingularDualPlural
Nominativeamiśritaḥ amiśritau amiśritāḥ
Vocativeamiśrita amiśritau amiśritāḥ
Accusativeamiśritam amiśritau amiśritān
Instrumentalamiśritena amiśritābhyām amiśritaiḥ amiśritebhiḥ
Dativeamiśritāya amiśritābhyām amiśritebhyaḥ
Ablativeamiśritāt amiśritābhyām amiśritebhyaḥ
Genitiveamiśritasya amiśritayoḥ amiśritānām
Locativeamiśrite amiśritayoḥ amiśriteṣu

Compound amiśrita -

Adverb -amiśritam -amiśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria