Declension table of ?amiśraṇīya

Deva

NeuterSingularDualPlural
Nominativeamiśraṇīyam amiśraṇīye amiśraṇīyāni
Vocativeamiśraṇīya amiśraṇīye amiśraṇīyāni
Accusativeamiśraṇīyam amiśraṇīye amiśraṇīyāni
Instrumentalamiśraṇīyena amiśraṇīyābhyām amiśraṇīyaiḥ
Dativeamiśraṇīyāya amiśraṇīyābhyām amiśraṇīyebhyaḥ
Ablativeamiśraṇīyāt amiśraṇīyābhyām amiśraṇīyebhyaḥ
Genitiveamiśraṇīyasya amiśraṇīyayoḥ amiśraṇīyānām
Locativeamiśraṇīye amiśraṇīyayoḥ amiśraṇīyeṣu

Compound amiśraṇīya -

Adverb -amiśraṇīyam -amiśraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria