Declension table of ?amitravarman

Deva

MasculineSingularDualPlural
Nominativeamitravarmā amitravarmāṇau amitravarmāṇaḥ
Vocativeamitravarman amitravarmāṇau amitravarmāṇaḥ
Accusativeamitravarmāṇam amitravarmāṇau amitravarmaṇaḥ
Instrumentalamitravarmaṇā amitravarmabhyām amitravarmabhiḥ
Dativeamitravarmaṇe amitravarmabhyām amitravarmabhyaḥ
Ablativeamitravarmaṇaḥ amitravarmabhyām amitravarmabhyaḥ
Genitiveamitravarmaṇaḥ amitravarmaṇoḥ amitravarmaṇām
Locativeamitravarmaṇi amitravarmaṇoḥ amitravarmasu

Compound amitravarma -

Adverb -amitravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria