Declension table of ?amitrasāha

Deva

NeuterSingularDualPlural
Nominativeamitrasāham amitrasāhe amitrasāhāni
Vocativeamitrasāha amitrasāhe amitrasāhāni
Accusativeamitrasāham amitrasāhe amitrasāhāni
Instrumentalamitrasāhena amitrasāhābhyām amitrasāhaiḥ
Dativeamitrasāhāya amitrasāhābhyām amitrasāhebhyaḥ
Ablativeamitrasāhāt amitrasāhābhyām amitrasāhebhyaḥ
Genitiveamitrasāhasya amitrasāhayoḥ amitrasāhānām
Locativeamitrasāhe amitrasāhayoḥ amitrasāheṣu

Compound amitrasāha -

Adverb -amitrasāham -amitrasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria