Declension table of amitrakhāda

Deva

MasculineSingularDualPlural
Nominativeamitrakhādaḥ amitrakhādau amitrakhādāḥ
Vocativeamitrakhāda amitrakhādau amitrakhādāḥ
Accusativeamitrakhādam amitrakhādau amitrakhādān
Instrumentalamitrakhādena amitrakhādābhyām amitrakhādaiḥ amitrakhādebhiḥ
Dativeamitrakhādāya amitrakhādābhyām amitrakhādebhyaḥ
Ablativeamitrakhādāt amitrakhādābhyām amitrakhādebhyaḥ
Genitiveamitrakhādasya amitrakhādayoḥ amitrakhādānām
Locativeamitrakhāde amitrakhādayoḥ amitrakhādeṣu

Compound amitrakhāda -

Adverb -amitrakhādam -amitrakhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria