Declension table of ?amitrakarṣin

Deva

NeuterSingularDualPlural
Nominativeamitrakarṣi amitrakarṣiṇī amitrakarṣīṇi
Vocativeamitrakarṣin amitrakarṣi amitrakarṣiṇī amitrakarṣīṇi
Accusativeamitrakarṣi amitrakarṣiṇī amitrakarṣīṇi
Instrumentalamitrakarṣiṇā amitrakarṣibhyām amitrakarṣibhiḥ
Dativeamitrakarṣiṇe amitrakarṣibhyām amitrakarṣibhyaḥ
Ablativeamitrakarṣiṇaḥ amitrakarṣibhyām amitrakarṣibhyaḥ
Genitiveamitrakarṣiṇaḥ amitrakarṣiṇoḥ amitrakarṣiṇām
Locativeamitrakarṣiṇi amitrakarṣiṇoḥ amitrakarṣiṣu

Compound amitrakarṣi -

Adverb -amitrakarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria