Declension table of ?amitrakarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeamitrakarṣiṇī amitrakarṣiṇyau amitrakarṣiṇyaḥ
Vocativeamitrakarṣiṇi amitrakarṣiṇyau amitrakarṣiṇyaḥ
Accusativeamitrakarṣiṇīm amitrakarṣiṇyau amitrakarṣiṇīḥ
Instrumentalamitrakarṣiṇyā amitrakarṣiṇībhyām amitrakarṣiṇībhiḥ
Dativeamitrakarṣiṇyai amitrakarṣiṇībhyām amitrakarṣiṇībhyaḥ
Ablativeamitrakarṣiṇyāḥ amitrakarṣiṇībhyām amitrakarṣiṇībhyaḥ
Genitiveamitrakarṣiṇyāḥ amitrakarṣiṇyoḥ amitrakarṣiṇīnām
Locativeamitrakarṣiṇyām amitrakarṣiṇyoḥ amitrakarṣiṇīṣu

Compound amitrakarṣiṇi - amitrakarṣiṇī -

Adverb -amitrakarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria