Declension table of ?amitrakarṣaṇā

Deva

FeminineSingularDualPlural
Nominativeamitrakarṣaṇā amitrakarṣaṇe amitrakarṣaṇāḥ
Vocativeamitrakarṣaṇe amitrakarṣaṇe amitrakarṣaṇāḥ
Accusativeamitrakarṣaṇām amitrakarṣaṇe amitrakarṣaṇāḥ
Instrumentalamitrakarṣaṇayā amitrakarṣaṇābhyām amitrakarṣaṇābhiḥ
Dativeamitrakarṣaṇāyai amitrakarṣaṇābhyām amitrakarṣaṇābhyaḥ
Ablativeamitrakarṣaṇāyāḥ amitrakarṣaṇābhyām amitrakarṣaṇābhyaḥ
Genitiveamitrakarṣaṇāyāḥ amitrakarṣaṇayoḥ amitrakarṣaṇānām
Locativeamitrakarṣaṇāyām amitrakarṣaṇayoḥ amitrakarṣaṇāsu

Adverb -amitrakarṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria