Declension table of ?amitrajit

Deva

NeuterSingularDualPlural
Nominativeamitrajit amitrajitī amitrajinti
Vocativeamitrajit amitrajitī amitrajinti
Accusativeamitrajit amitrajitī amitrajinti
Instrumentalamitrajitā amitrajidbhyām amitrajidbhiḥ
Dativeamitrajite amitrajidbhyām amitrajidbhyaḥ
Ablativeamitrajitaḥ amitrajidbhyām amitrajidbhyaḥ
Genitiveamitrajitaḥ amitrajitoḥ amitrajitām
Locativeamitrajiti amitrajitoḥ amitrajitsu

Compound amitrajit -

Adverb -amitrajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria