Declension table of amitraghāta

Deva

NeuterSingularDualPlural
Nominativeamitraghātam amitraghāte amitraghātāni
Vocativeamitraghāta amitraghāte amitraghātāni
Accusativeamitraghātam amitraghāte amitraghātāni
Instrumentalamitraghātena amitraghātābhyām amitraghātaiḥ
Dativeamitraghātāya amitraghātābhyām amitraghātebhyaḥ
Ablativeamitraghātāt amitraghātābhyām amitraghātebhyaḥ
Genitiveamitraghātasya amitraghātayoḥ amitraghātānām
Locativeamitraghāte amitraghātayoḥ amitraghāteṣu

Compound amitraghāta -

Adverb -amitraghātam -amitraghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria