Declension table of ?amiti

Deva

FeminineSingularDualPlural
Nominativeamitiḥ amitī amitayaḥ
Vocativeamite amitī amitayaḥ
Accusativeamitim amitī amitīḥ
Instrumentalamityā amitibhyām amitibhiḥ
Dativeamityai amitaye amitibhyām amitibhyaḥ
Ablativeamityāḥ amiteḥ amitibhyām amitibhyaḥ
Genitiveamityāḥ amiteḥ amityoḥ amitīnām
Locativeamityām amitau amityoḥ amitiṣu

Compound amiti -

Adverb -amiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria