Declension table of ?amithita

Deva

NeuterSingularDualPlural
Nominativeamithitam amithite amithitāni
Vocativeamithita amithite amithitāni
Accusativeamithitam amithite amithitāni
Instrumentalamithitena amithitābhyām amithitaiḥ
Dativeamithitāya amithitābhyām amithitebhyaḥ
Ablativeamithitāt amithitābhyām amithitebhyaḥ
Genitiveamithitasya amithitayoḥ amithitānām
Locativeamithite amithitayoḥ amithiteṣu

Compound amithita -

Adverb -amithitam -amithitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria