Declension table of ?amitavikrama

Deva

MasculineSingularDualPlural
Nominativeamitavikramaḥ amitavikramau amitavikramāḥ
Vocativeamitavikrama amitavikramau amitavikramāḥ
Accusativeamitavikramam amitavikramau amitavikramān
Instrumentalamitavikrameṇa amitavikramābhyām amitavikramaiḥ amitavikramebhiḥ
Dativeamitavikramāya amitavikramābhyām amitavikramebhyaḥ
Ablativeamitavikramāt amitavikramābhyām amitavikramebhyaḥ
Genitiveamitavikramasya amitavikramayoḥ amitavikramāṇām
Locativeamitavikrame amitavikramayoḥ amitavikrameṣu

Compound amitavikrama -

Adverb -amitavikramam -amitavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria